|| अथ नवमन्त्रमालास्तोत्रम् ||

|| अथ नवमन्त्रमालास्तोत्रम् ||
श्‍लोक १

या माया मधुकैटभ-प्रमथनी या महिषोन्मूलिनी
या धूम्रेक्षण-चण्डमुण्ड-मथनी या रक्तबीजाशनी।
शक्ति: शुम्भनिशुम्भ-दैत्य-दलिनी या सिद्धिलक्ष्मी: परा
सा चण्डि नव-कोटि-मूर्ति-सहिता मां पातु विश्वेश्वरी 
॥1


*********

|| अथ नवमन्त्रमालास्तोत्रम् ||
श्‍लोक २

स्तुता सुरै: पूर्वम्-अभीष्ट-संश्रयात् तथा सुरेन्द्रेण दिनेषु सेविता।
करोतु सा न: शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापद: ॥2


*********


|| अथ नवमन्त्रमालास्तोत्रम् ||
श्‍लोक 

या सांप्रतं चोद्धत-दैत्य-तापितै: अस्माभिरीशा च सुरैर्-नमस्यते।
करोतु सा न: शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापद: ॥3

*********


|| अथ नवमन्त्रमालास्तोत्रम् ||
श्‍लोक ४


या च स्मृता तत्क्षणमेव हन्ति न: सर्वापदो भक्ति-विनम्र-मूर्तिभि:।
करोतु सा न: शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापद:
॥4

*********



|| अथ नवमन्त्रमालास्तोत्रम् ||
श्‍लोक 

सर्वबाधाप्रशमनं त्रैलोक्यस्य अखिलेश्वरि।
एवमेव त्वया कार्यं अस्मद्-वैरि-विनाशनम् ॥5

*********


|| अथ नवमन्त्रमालास्तोत्रम् ||
श्‍लोक 

सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तु ते 
6

*********


|| अथ नवमन्त्रमालास्तोत्रम् ||
श्‍लोक 


सृष्टि-स्थिति-विनाशानां शक्तिभूते सनातनि।
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते॥

*********


|| अथ नवमन्त्रमालास्तोत्रम् ||
श्‍लोक 

शरणागत-दीनार्त-परित्राण-परायणे।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥ 

*********


|| अथ नवमन्त्रमालास्तोत्रम् ||
श्‍लोक 

सर्वस्वरूपे सर्वेशे सर्वशक्ति-समन्विते।
भयेभ्यस्-त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते॥

*********

Comments