Shree Panchamukh Hanumat Kavach


Artwork designed by : Yogeshsinh Pardesi



Artwork designed by : Yogeshsinh Pardesi 




॥ श्रीपञ्चमुखहनुमत्कवचम् ॥

श्रीगणेशाय नम:|
ॐ अस्य श्रीपञ्चमुखहनुमत्कवचमन्त्रस्य ब्रह्मा ऋषि:| गायत्री छंद:| पञ्चमुख-विराट् हनुमान् देवता|
ह्रीम् बीजम्| श्रीम् शक्ति:| क्रौम् कीलकम्| क्रूम् कवचम्| क्रैम् अस्त्राय फट् | इति दिग्बन्ध:|
॥ श्रीगरुड उवाच ॥
अथ ध्यानं प्रवक्ष्यामि शृणु सर्वांगसुंदर| यत्कृतं देवदेवेन ध्यानं हनुमत: प्रियम् ॥ १॥
पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम्| बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥
पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम्| दंष्ट्राकरालवदनं भ्रुकुटिकुटिलेक्षणम्॥ ३॥
अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्| अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥ ४॥
पश्‍चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् | सर्वनागप्रशमनं विषभूतादिकृन्तनम्॥ ५॥
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम्| पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥ ६॥
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम्| येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ॥
जघान शरणं तत्स्यात्सर्वशत्रुहरं परम्| ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् ॥ ८॥
खड़्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् | मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥
भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम्| एतान्यायुधजालानि धारयन्तं भजाम्यहम्॥ १०॥
प्रेतासनोपविष्टं तं सर्वाभरणभूषितम्| दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्॥ ११॥
सर्वाश्‍चर्यमयं देवं हनुमद्विश्‍वतो मुखम् | पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं
शशाङ्कशिखरं कपिराजवर्यम्| पीताम्बरादिमुकुटैरुपशोभिताङ्गं पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि॥ १२॥
मर्कटेशं महोत्साहं सर्वशत्रुहरं परम्| शत्रुं संहर मां रक्ष श्रीमन्नापदमुद्धर॥
ॐ हरिमर्कट मर्कट मन्त्रमिदं परिलिख्यति लिख्यति वामतले| यदि नश्यति नश्यति शत्रुकुलं यदि मुञ्चति मुञ्चति वामलता॥
ॐ हरिमर्कटाय स्वाहा| ॐ नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा|
ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा|
ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय सकलविषहराय स्वाहा|
ॐ नमो भगवते पञ्चवदनाय उत्तरमुखाय आदिवराहाय सकलसंपत्कराय स्वाहा|
ॐ नमो भगवते पञ्चवदनाय ऊर्ध्वमुखाय हयग्रीवाय सकलजनवशकराय स्वाहा|
ॐ श्रीपञ्चमुखहनुमन्ताय आञ्जनेयाय नमो नम:॥
॥ हरि: ॐ ॥

Comments

  1. Ambadnya.... 🙏
    Suppperrbb....
    ॥ હરિॐ ॥ ॥શ્રીરામ ॥ ॥ અંબજ્ઞ ॥
    । જય જગદંબ, જય દુર્ગે ।

    ReplyDelete

Post a Comment

Ambadnya for your precious feedback